Śrīkoṣa
Chapter 37

Verse 37.1

पादमुद्राङ्कितानां च उपलानां जगत्प्रभो ।
चक्रपद्माङ्कितानां च न्यासं संस्कारपूर्वकम् ॥ १ ॥