Śrīkoṣa
Chapter 37

Verse 37.2

आधाराणां तथान्येषां ज्ञातुमिच्छामि साम्प्रतम् ।
एवं चानादिसिद्धानां पाषाणानां जगत्पते ॥ २ ॥