Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 37
Verse 37.2
Previous
Next
Original
आधाराणां तथान्येषां ज्ञातुमिच्छामि साम्प्रतम् ।
एवं चानादिसिद्धानां पाषाणानां जगत्पते ॥ २ ॥
Previous Verse
Next Verse