Śrīkoṣa
Chapter 37

Verse 37.3

शङ्खाद्यैरङ्कितानां च लाञ्छनैः पारमेश्वरैः ।
प्राप्तैस्सम्पूजनार्थं तु गृहस्थैर्वा वनस्थितैः ॥ ३ ॥