Śrīkoṣa
Chapter 37

Verse 37.4

अन्येषां चैवमादीनां यागनिष्पत्तये तु वै ।
चलानामचलानां च संविधानं ममादिशं ॥ ४ ॥