Śrīkoṣa
Chapter 37

Verse 37.7

मन्त्राणां सन्निधिः कार्यश्चलपीठे तु केवले ।
तात्कालिकं तु विहितं निरोधं तत्र चार्चनम् ॥ ७ ॥