Śrīkoṣa
Chapter 37

Verse 37.9

तत्रावाह्य यजेन्मन्त्रमिष्ट्वा चोत्थापयेत् पुनः ।
न हितं पूज्यमन्त्रस्य पूजाकालं विनाब्जज ॥ ९ ॥