Śrīkoṣa
Chapter 37

Verse 37.10

साधनात् सन्निमित्तत्वात् ज्ञानेनात्र निरोधनम् ।
पुष्पाद्याहरणे काले प्रत्यहं परमेश्वरः ॥ १० ॥