Śrīkoṣa
Chapter 37

Verse 37.13

मन्त्राणां विहितं न्यासं स्थिरपीठोदितं तु वै ।
आपादाद्ब्रह्मरन्ध्रान्तं चलबिम्बस्य पौष्कर ॥ १३ ॥