Śrīkoṣa
Chapter 37

Verse 37.17

जीवभूतं तु तं विप्र नित्यं शुद्धं सदोदितम् ।
साङ्गमावाह्य मन्त्रं च लाञ्छनाद्यैः परिष्कृतम् ॥ १७ ॥