Śrīkoṣa
Chapter 37

Verse 37.21

अस्थिराणां प्रतिष्ठानां विशेषमिदमाचरेत् ।
यथोदिते तु सम्पन्ने स्थापिते परमेश्वरे ॥ २१ ॥