Śrīkoṣa
Chapter 37

Verse 37.22

कुर्यात्ततोऽनुवेधं च आधाराच्च (क्, ख्: आधारार्चशिखावधि) शिखा(व)विधि ।
सामर्थ्यशक्तसूत्रेण ईश्वरेणाक्षयेन च ॥ २२ ॥