Śrīkoṣa
Chapter 37

Verse 37.23

सति येन विलुप्तस्य बिम्बाद्यैरन्वितस्य च ।
न जहाति च मन्त्रौघस्तस्य कालान्तरेण च ॥ २३ ॥