Śrīkoṣa
Chapter 37

Verse 37.35

तद्धोमार्चनदाने तु स्थापनात् प्राक्समं नयेत् ।
सुस्थिरं वाचलं बिम्बं तत्र कृत्वा निवेश्य च ॥ ३५ ॥