Śrīkoṣa
Chapter 37

Verse 37.36

गोभूसुवर्णदानं (क्, ख्: सुवर्णभेदम्) च यथाशक्त्या समाचरेत् ।
धातुमृछैलदारूत्थं (क्, ख्: दारूत्थं * * * *) वस्त्रादिष्ववतारितम् ॥ ३६ ॥