Śrīkoṣa
Chapter 5

Verse 5.72

मध्यतस्तद्बहिः पङ्क्त्यां पद्माधारं प्रकल्पयेत् ।
तत्र द्वे द्वेऽम्शके दिक्षु त्रीणि त्रीणि तदाष्श्रिषु (क्, ग्: तदा शृणु) ॥ ७२ ॥