Śrīkoṣa
Chapter 37

Verse 37.38

महद्भयं सराष्ट्रस्य पूजकस्य जनस्य च ।
तस्मान्मन्त्रवरं साङ्गं तन्त्रसंशोधितं च यत् ॥ ३८ ॥