Śrīkoṣa
Chapter 37

Verse 37.39

कलशे मण्डलेऽग्नौ तु सप्ताहं तर्पयेत् क्रमात् ।
हेमन्तशैशिरे काले दैवीमर्चां तु शैलजाम् ॥ ३९ ॥