Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 37
Verse 37.42
Previous
Next
Original
नानादेशोद्भवैश्चान्यैस्सितैः पीतादिकैः (ग्, घ्: प्रागादिकैः) शुभैः ।
छायामारुतसंशुष्कैः (क्, ख्: * * * हरितः म * * * संयुतैः) हरितैर्भेदसंयुतैः ॥ ४२ ॥
Previous Verse
Next Verse