Śrīkoṣa
Chapter 37

Verse 37.43

पूजां यथोदितां कृत्वा भूषणैर्विविधैस्सह ।
वाससा स्थूलशुक्लेन कार्पासेनावकुण्ट्य च ॥ ४३ ॥