Śrīkoṣa
Chapter 37

Verse 37.44

कुङ्कुमेनामलेनैव कम्बलेनाविकेन वा ।
सितेन सुघनेनैव अभुक्तेनाहतेन च ॥ ४४ ॥