Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 37
Verse 37.45
Previous
Next
Original
शीतकाले ह्यतीते तु अपनीय (क्, ख्: अपनीय * * * * केवलम्) ज्य ? कम्बलम् ।
पावनार्थं द्विजेन्द्राणां नृपाणां भावितात्मनाम् ॥ ४५ ॥
Previous Verse
Next Verse