Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 37
Verse 37.46
Previous
Next
Original
भक्तानां नागरादीनां यच्छेत् सम्प्रार्थितं क्रमात् ।
भूतयेऽशुभशान्त्यर्थं रक्षार्थं प्रार्थनं (ग्, घ्: प्रार्थनात् भयात्; प्राक्तनादिति साधु) क्रमात् ॥ ४६ ॥
Previous Verse
Next Verse