Śrīkoṣa
Chapter 37

Verse 37.48

यथोक्तेन विधानेन कुर्यात् स्नानमधिक्रमात् (ग्, घ्: स्नामयीम्) ।
मसूरमाषणूर्णेन रजनीशालिजेन च ॥ ४८ ॥