Śrīkoṣa
Chapter 37

Verse 37.53

नैकं त्रिपञ्चसङ्ख्यं च गणनाविषमं च यत् ।
यतस्समो हि भगवान् देवस्सर्वस्य वै हरिः ॥ ५३ ॥