Śrīkoṣa
Chapter 37

Verse 37.55

विहितं स्नातकादीनामन्येषामेवमेव हि ।
सहान्तःकरणेनैव भक्तियुक्तेन चेतसा ॥ ५५ ॥