Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 37
Verse 37.58
Previous
Next
Original
यथा तु भक्तितः कुर्याद्बध्वा तु करसम्पूटम् ।
हृद्देशे मूर्ध्नि (ग्, घ्: मूर्धकम्पैस्तु) कम्पैस्तु सह सर्वेश्वरं स्मरेत् ॥ ५८ ॥
Previous Verse
Next Verse