Śrīkoṣa
Chapter 37

Verse 37.58

यथा तु भक्तितः कुर्याद्बध्वा तु करसम्पूटम् ।
हृद्देशे मूर्ध्नि (ग्, घ्: मूर्धकम्पैस्तु) कम्पैस्तु सह सर्वेश्वरं स्मरेत् ॥ ५८ ॥