Śrīkoṣa
Chapter 37

Verse 37.61

श्रद्धया चानुमोदन्ते तेऽपि तत्फलभागिनः ।
संसारक्षयमक्षय्यं ? कर्मिणां क्षयमेति च ॥ ६१ ॥