Śrīkoṣa
Chapter 37

Verse 37.62

द्विविधेन ह्युपायेन नान्यथा तु कथञ्चन ।
समन्त्राच्च (क्, ख्: समन्ताच्च) क्रियाकाण्डात् सम्पूर्णात् पञ्चलक्षणात् ॥ ६२ ॥