Śrīkoṣa
Chapter 38

Verse 38.3

साङ्गेनाराध्य मन्त्रेण ज्ञानध्यानान्वितेन च ।
भवनार्चनयुक्तेन सजपेन तु पौष्कर ॥ ३ ॥