Śrīkoṣa
Chapter 5

Verse 5.75

उपकण्ठोपगं चैकमेवं शोभाष्टकं भवेत् ।
मण्डलस्य चतुर्दिक्षु ततः कोणेषु शोधयेत् ॥ ७५ ॥