Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 38
Verse 38.4
Previous
Next
Original
निवेशनं (ग्, घ्: निवेशनं यन्मन्त्राणाम्) च मन्त्राणां द्रव्यजास्वाकृतीषु यत् ।
विहिता सा प्रतिष्ठा वै मन्त्रिणामाप्तलक्षणा ॥ ४ ॥
Previous Verse
Next Verse