Śrīkoṣa
Chapter 38

Verse 38.8

क्रियते मध्यमा सा वै प्रतिष्ठा स्वल्पभोगदा ।
पदमात्रं च देहान्ते संयच्छत्यमलं शुभम् ॥ ८ ॥