Śrīkoṣa
Chapter 38

Verse 38.9

केवलैश्श्रुतिमन्त्रैस्तु यथावसरलक्षणैः ।
धारणा भगवद्ध्यानमन्त्रन्यासेन वै सह ॥ ९ ॥