Śrīkoṣa
Chapter 38

Verse 38.13

तेन प्रतिष्ठितो देवश्चलो वा सुस्थिरो बृहत् ।
तत्र संरोधितो मन्त्रस्सम्यगब्जदलेक्षण ॥ १३ ॥