Śrīkoṣa
Chapter 5

Verse 5.76

दशकं दशकं विप्र भागानामथ रञ्जयेत् ।
जातिरिङ्कुलिकामेन व्योमबाह्यात्तु पूरयेत् ॥ ७६ ॥