Śrīkoṣa
Chapter 38

Verse 38.16

कर्मिणां कीर्तिशक्तिर्या विश्वमन्दिरपूरकी ।
निरस्तदोषा महती तामाक्रम्य महामते ॥ १६ ॥