Śrīkoṣa
Chapter 38

Verse 38.18

तिष्ठत्यनुग्रहार्थं च सा प्रतिष्ठेति कीर्तिता ।
एवं द्रव्यमयो यत्र सन्निवेशोऽब्जसम्भव ॥ १८ ॥