Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 38
Verse 38.20
Previous
Next
Original
तच्च सद्ब्रह्मनिष्ठानां द्विजानामात्मसिद्धये ।
कर्तव्यत्वेन वै नित्यं निषिद्धममलेक्षण (सर्वत्र निषिद्धममलेक्षण इत्येवास्ति) ॥ २० ॥
Previous Verse
Next Verse