Śrīkoṣa
Chapter 38

Verse 38.21

तद्दोषाच्च यतस्तेषां निस्तारो हि न विद्यते ।
देहपातादृते नान्यस्तत्पातस्त्वतिदोषकृत् ॥ २१ ॥