Śrīkoṣa
Chapter 38

Verse 38.25

द्वादशाक्षरपूर्वैस्तु मोक्षैकफललक्षणैः ।
सम्पूजितैर्हुतैर्जप्तैः कुरुते निष्कृतिं सदा ॥ २५ ॥