Śrīkoṣa
Chapter 38

Verse 38.28

पुरा प्रसादनीयं च प्रार्थनापूर्वकं तु वै ।
अधिकारपदस्थं च द्विजेन्द्रः पाञ्चरात्रिकः ॥ २८ ॥