Śrīkoṣa
Chapter 5

Verse 5.78

हेमहेमाभवीथी वा द्वाराणि सुसितानि च ।
नृपोपलाभेनाश्रीणि शोभानि व्योमबाह्यवत् ॥ ७८ ॥