Śrīkoṣa
Chapter 38

Verse 38.36

तेन वै श्रुतिमन्त्राणां त्रयाणामपि चोदना ।
प्रतिकर्मणि वै कार्या यथावसरलक्षणा ॥ ३६ ॥