Śrīkoṣa
Chapter 38

Verse 38.37

यस्मादब्जसमुद्भूत मण्डलादिषु वृत्तिषु ।
स्वार्थतो वा परार्थेन सदाराधनकर्मणि ॥ ३७ ॥