Śrīkoṣa
Chapter 38

Verse 38.45

सत्कीर्तिप्रथितैर्लोके तथाऽकीर्तिबहिष्कृतैः ।
प्रतिष्ठां लभते कर्ता तैः प्रतिष्ठापने कृते ॥ ४५ ॥