Śrīkoṣa
Chapter 38

Verse 38.47

देव व्यामिश्रयाजित्यं प्रतिषिद्ध पुनः पुनः ।
प्रागुक्तानां च यागानां द्रष्टुमङ्गीकृतं च यत् ॥ ४७ ॥