Śrīkoṣa
Chapter 38

Verse 38.48

सत्यमेतन्महाबुद्धे यथा सञ्चोदितं त्वया ।
किन्तु क्रियान्तरे प्राप्ते न दोषस्त्वधिकारिणाम् ॥ ४८ ॥