Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 38
Verse 38.56
Previous
Next
Original
भक्त्या वै मन्त्रनिष्ठानां तन्मन्त्रो (क्, ख्: तन्मन्त्र) जपकर्मणि ।
वर्णव्यत्ययमापन्नो (क्, ख्: वर्णव्यक्त * * * पन्नो) लुप्तस्तेन स्वरेण वा ॥ ५६ ॥
Previous Verse
Next Verse