Śrīkoṣa
Chapter 38

Verse 38.63

सनयत्यचिरात्तस्य भक्तिबीजेन वै सह ।
स्वकर्मकर्मतन्त्रं च सिद्धयश्च पराङ्मुखाः ॥ ६३ ॥