Śrīkoṣa
Chapter 5

Verse 5.81

शिष्टैरुपगलं कुर्याच्छोभासङ्घं तु पूर्ववत् ।
एकैकादशभागानि कोणाच्छोध्यानि पौष्कर ॥ ८१ ॥